We’ve updated our Terms of Use to reflect our new entity name and address. You can review the changes here.
We’ve updated our Terms of Use. You can review the changes here.

Rama Nama

by Ganesh

/
  • Streaming + Download

    Includes unlimited streaming via the free Bandcamp app, plus high-quality download in MP3, FLAC and more.
    Purchasable with gift card

      €10 EUR  or more

     

  • Compact Disc (CD) + Digital Album

    Includes unlimited streaming of Rama Nama via the free Bandcamp app, plus high-quality download in MP3, FLAC and more.
    ships out within 5 days

      €18 EUR or more 

     

1.
śrī gaṇanāyakāṣṭakam ekadantaṁ mahākāyaṁ tapta kāñcana sannibham | lambodaraṁ viśālākṣaṁ vande ̍haṁ gaṇanāyakam || 1 || mauñjī kṛṣṇājinadharaṁ nāgayajñopavītinam | bālendu śakalaṁ maulau vande 'haṁ gaṇanāyakam || 2 || citraratna vicitrāṅga citramālā vibhūṣitam | kāmarūpadharaṁ devaṁ vande 'haṁ gaṇanāyakam || 3 || gajānanā gajānanā gaṇāpati gajānanā gajānanā gaṇāpati gajavaktraṁ suraśreṣṭhaṁ karṇacāmara bhūṣitam | pāśāṅkuśadharaṁ devaṁ vande 'haṁ gaṇanāyakam || 4 || mūṣakottama māruhya devāsura mahāhave | yoddhukāmaṁ mahāvīryaṁ vande 'haṁ gaṇanāyakam || 5 || yakṣa kinnara gandharva siddha vidyādharais sadā | stūyamānaṁ mahābāhuṁ vande 'haṁ gaṇanāyakam || 6 || gajānanā gajānanā gaṇāpati gajānanā gajānanā gaṇāpati ambikā hṛdayānandaṁ mātṛbhiḥ pariveṣṭitam | bhaktapriyaṁ madonmattaṁ vande 'haṁ gaṇanāyakam || 7 || sarvavighna haraṁ devaṁ sarvavighna vivarjitam | sarvasiddhi pradātāraṁ vande 'haṁ gaṇanāyakam || 8 || gaṇāṣṭakam idaṃ puṇyaṁ yaḥᶠ paṭhet satataṃ naraḥᵃ siddhyanti sarvakāryāṇi vidyāvān dhanavān bhavet || 9 || iti sri gananayashtakam gajānanā gajānanā gaṇāpati gajānanā gajānanā gaṇāpati oṃ vakratuṇḍa maha kāya sūrya koṭi samāprabha nirvighnam kurume keva sarva kāryeṣu sarvadā gajānanā gajānanā gaṇāpati gajānanā gajānanā gaṇāpati
2.
śiva śiva śambho śankara hara hara hara mahādev’ hara gaṅgā jatā dhara gaurī mano hara parthi puri parameśvara
3.
rama nama 11:47
rāma nāma śrī rāma …. rāma …. śrī rāma rāma rāmeti rame rāme manorame sahasra nāma tattulyam rāma nāma varānane rāma ... sītā rāma jai jai rāma śrī rāma rāma rāmeti rame rāme manorame sahasra nāma tattulyam rāma nāma varānane śrī rāma jai śrī rāma śrī rāma rāma rāmeti rame rāme manorame sahasra nāma tattulyam rāma nāma varānane rāma rāma rāma sītā rām rām rām jai jai rām rām rām rāma rāma rāma
4.
śrī hanumāna cālīsā śrī guru carana saroja raja, nija mana mukuru sudhāri । baranau raghubara bimala jasu, jo dāyaku phala cāri ॥ buddhi hīna tanu jānike, sumiro pavana kumāra । bala buddhi vidyā dehu mohi harahu kaleśa bikāra ॥ jai hanumāna gyana guna sāgara । jaya kapīśa tihũ loka ujāgara ॥ 1 ॥ rāma dūta atulita bala dhāmā । añjani putra pavanasuta nāmā ॥ 2 ॥ mahābīra bikrama bajaraṅgī । kumati nivāra sumati ke saṅgī ॥ 3 ॥ kancana barana birāja subesā । kānana kuṇḍala kuñcita kesā ॥ 4 ॥ hātha bajra aur dhvajā birājai । kāndhe mūñja janeū sājai ॥ 5 ॥ śaṅkara suvana kesarī nandana । teja pratāpa mahā jaga vandana ॥ 6 ॥ vidyāvāna gunī ati cātura । rāma kāja karibe ko ātura ॥ 7 ॥ prabhu caritra sunibe ko rasiyā । rāma lakhaṇa sītā mana basiyā ॥ 8 ॥ sūkśma rūpa dhari siyahi dikhāvā । bikata rūpa dhari laṅka jarāvā ॥ 9 ॥ bhīma rūpa dhari asura sanhāre । rāmacandra ke kāja sanvāre ॥ 10 ॥ lāya sañjīvana lakhana jiyāye । śrī raghuvīra haraṣi ura lāye ॥ 11 ॥ raghupati kīnhī bahuta baḍāī । tuma mama priya bharatahi sama bhāī ॥ 12 ॥ sahasa badana tumharo jasa gāvai । asa kahi śrīpati kaṇṭha lagāvai ॥13 ॥ sanakādika brahmādi munīsā । nārada śārada sahita ahīsā ॥ 14 ॥ yama kubera dikpāla jahān te । kabi kobida kahi sake kahān te ॥ 15 tuma upakāra sugrīvahi kīnhā । rāma milāye rājapada dīnhā ॥ 16 ॥ tumharo mantra vibhīṣaṇa mānā । laṅkeśvara bhaye saba jaga jānā ॥ 17 ॥ yuga sahasra jojana para bhānū । līlyo tāhi madhura phala jānū ॥ 18 ॥ prabhu mudrikā meli mukha māhī । jaladhi lāṅghi gaye acaraja nāhī ॥ 19 ॥ durgama kāja jagata ke jete । sugama anugraha tumhare tete ॥ 20 ॥ rāma duāre tuma rakhavāre । hota na āgyā binu paisāre ॥ 21 ॥ saba sukha lahai tumhārī śaranā । tuma rakṣaka kāhū ko dara nā ॥ 22 ॥ āpana teja samhāro āpai । tīno loka hānka te kāpai ॥ 23 ॥ bhūta pisāca nikaṭa nahi āvai । mahābīra jaba nāma sunāvai ॥ 24 ॥ nāsai roga harai saba pīrā । japata nirantara hanumata bīrā ॥ 25 ॥ saṅkaṭa te hanumāna churāvai । mana krama bacana dhyāna jo lāvai ॥ 26 ॥ saba para rāma tapasvī rājā । tina ke kāja sakala tuma sājā ॥ 27 aura manoratha jo koī lāvai । soi amita jīvana phala pāvai ॥ 28 ॥ cāro yuga para tāpa tumhārā । hai parasiddha jagata ujiyyārā ॥ 29 ॥ sādhu santa ke tuma rakhavāre । asura nikandana rāma dulāre ॥ 30 ॥ aṣta siddhi nava nidhi ke dātā । asa bara dīnha jānakī mātā ॥ 31 ॥ rāma rasāyana tumhare pāsā । sadā raho raghupati ke dāsā ॥ 32 ॥ tumhare bhajana rāma ko pāvai । janama janama ke dukha bisarāvai ॥ 33 ॥ anta kāla raghubara pura jāī । jahan janama hari bhakta kahāī ॥ 34 ॥ aura devatā chitta na dharaī । hanumata sei sarve sukha karaī ॥ 35 ॥ saṅkaṭa kaṭai miṭai saba pīrā । jo sumirai hanumata balabīrā ॥ 36 ॥ jai jai jai hanumāna gosāīm । kripā karahu gurudeva kī nāīm ॥ 37 ॥ jo sata bāra pāṭha kara koī । chūṭahi bandi mahā sukha hoī ॥ 38 ॥ jo yaha parai hanumāna cālīsā । hoya siddhi sākhī gaurīsā ॥ 39 ॥ tulasīdāsa sadā hari cerā । kījai nātha hṛdaya mahaṇ ḍerā ॥ 40 ॥ pavana tanaya saṅkaṭa harana maṅgala mūrati rūpa । rāma lakhana sītā sahita hridaya basahu sura bhūpa ॥ siyā vara rāmacandra pada jai śaranam maṅgala mūrati māruta nandana sakala amaṅgala mūla nikandana śrī rām jai rām jai jai rām hare rāma hare rāma rāma rāma hare hare sītā rām sītā rām sītā rām sītā rām
5.
kali durge 08:21
kālī durge namo namaḥ jai māta kalī jai māta durge
6.
jai ma sita 08:38
jai mā sītā jai janakī jai mā jai mā jai jai mā
7.
śrī guru stotram akhaṇḍamaṇḍalā kāraṃ vyāptaṃ yena carācaram | tatpadaṃ darśitaṃ yena tasmai śrīgurave namaḥᵃ ‖ 1 ‖ ajñā natimirāndhasya jñānāñ janaśalākayā | cakṣurun mīlitaṃ yena tasmai śrī gurave namaḥᵃ ‖ 2 ‖ gurur brahmā gurur viṣṇuḥ gurur devo maheśvaraḥᵃ | guru sākṣāt paraṃ brahma tasmai śrī gurave namaḥᵃ ‖ 3 ‖ sthāvaraṃ jaṅgamaṃ vyāptaṃ yatkiñcit sacarācaram | tatpadaṃ darśitaṃ yena tasmai śrī gurave namaḥᵃ ‖ 4 ‖ cinmayaṃ vyāpi yatsarvaṃ trailokyaṃ sacarācaram | tatpadaṃ darśitaṃ yena tasmai śrī gurave namaḥᵃ ‖ 5 ‖ sarva śrutiśiroratna virā jitapadām bujaḥᵃ | vedāntām bujasūryo yaḥ tasmai śrī gurave namaḥᵃ ‖ 6 ‖ caitanyaḥś śāśvataḥś śānto vyomātīto nirañjanaḥᵃ | bindunāda kalātītaḥ tasmai śrī gurave namaḥᵃ ‖ 7 ‖ jñāna śakti samārūḍhaḥ tattva mālāvibhūṣitaḥᵃ | bhukti mukti pradātā ca tasmai śrī gurave namaḥᵃ ‖ 8 ‖ anekajan masamprāpta karmabandha vidāhine | ātma jñāna pradānena tasmai śrī gurave namaḥᵃ ‖ 9 ‖ śoṣaṇaṃ bhavasindhośca jñāpaṇaṃ sārasampadaḥᵃ | guroḥᶠ pādodakaṃ samyak tasmai śrī gurave namaḥᵃ ‖ 10 ‖ na guroradhikaṃ tattvaṃ na guroradhikaṃ tapaḥᵃ | tattva jñānāt paraṃ nāsti tasmai śrī gurave namaḥᵃ ‖ 11 ‖ mannāthaḥś śrī jagannāthaḥ madguru śrī jagadguruḥᵘ | madātmā sarvabhūtātmā tasmai śrī gurave namaḥᵃ ‖ 12 ‖ gurur ādiranādiśca guruḥᶠ paramadaivatam | guroḥᶠ parataraṃ nāsti tasmai śrī gurave namaḥᵃ ‖ 13 ‖ tvameva mātā ca pitā tvameva tvameva bandhuśca sakhā tvameva | tvameva vidyā draviṇaṃ tvameva tvameva sarvaṃ mama deva deva ‖ 14 ‖ jai guru śaraṇam jai guru deva
8.
hare kṛṣṇa hare kṛṣṇa kṛṣṇa kṛṣṇa hare hare hare rāma hare rāma rāma rāma hare hare
9.
Mantras de Clôture kāyena vācā manasendriyair vā । buddhyātmanā vā prakṛti svabhāvāt ।। karomi yadyat sakalaṃ parasmai । nārāyaṇāyeti samarpayāmi ।। tvameva mātā ca pitā tvameva । tvameva bandhuś ca sakhā tvameva ।। tvameva vidyā draviṇam tvameva । tvameva sarvaṃ mama deva deva ।। oṃ sarveṣāṃ svastir bhavatu sarveṣāṃ ṣantir bhavatu | sarveṣāṃ pūrnam bhavatu sarveṣāṃ mangalam bhavatu || sarve bhavantu sukhinaḥa sarve santu nirāmayāḥa | sarve bhadrāṇi paśyantu mā kaścit duḥkha bhāg bhavet || oṃ śaṃ no mitrah śaṃ varunaḥa | śaṃ no bhavat varyamā | śaṃ na indro bṛhaspatih ͥ | śaṃ no viṣṇur uru kramaḥa | namo brahmane namaste vāyo | tvameva pratyakṣam brahmāsi | tvāmeva pratyakṣam brahmā vadiṣyāmi | ṛtam vadiṣyāmi | satyam vadiṣyāmi | tan mām avatu | tad vaktāram avatu | avatu mām | avatu vaktāram || oṃ śāntihś śāntihś śāntihi

about

J’ai choisi d’intituler cet album Rāma Nāma comme une invitation à expérimenter la répétition du Nom de Rām, pratique qui peut être faite en japa (répétition) ou en kirtana (chants). Une pratique qui offre un grand potentiel d’évolution spirituelle.

Le Nom de Rāma est une vibration cosmique qui lorsqu’Il est répété avec dévotion crée un champ d’énergie, qui se diffuse dans notre aura, nos corps subtils et tend à nous transformer jusqu’à la réalisation complète, l’illumination. C’est un merveilleux moyen pour éveiller la substance-énergie divine qui sommeille à l’intérieur de nous.

De nombreux Saints et Sages de l’Inde ont atteint l’illumination par la répétition constante du Nom Divin. Ils sont nombreux à enseigner l’importance de chanter le Nom de Rāma : Neem Karoli Baba, Mā Ananda Moyī, Swami Ramdas … Ils nous montrent une voie, celle de la dévotion.

credits

released June 7, 2021

Rāma Nāma a été enregistré au studio La Douche à Saint Aubin des Châteaux (44) en juillet 2020

Textes : Domaine Public (sauf 6 – Ganesh/Benoist Moisan)
Musique : Ganesh/Benoist Moisan (sauf 2, 5, 9 – domaine public)

Ganesh : Chant (tous), chœurs (1, 3, 6, 9), ektara (1, 2, 3), harmonium (4, 6, 8), shruti-box (1, 3, 4, 7, 8, 9), guitare (6), mridanga (2, 4, 5, 6, 8) , tambour amérindien (2) tambour de brahman (5), cajon (6), tambourin (3, 4, 8), kartals (2, 4, 5, 6, 7, 8), gong (5), whompares (5, 8), grelots (5, 9), cloches (5), tubalophone (1)
Gwendoline Demont : Violoncelle (1, 6, 7, 8)
Mélissa Goigoux : Chants additionnels, chœurs (1, 2)
Gangadhar : Conque (3, 5)
Amandine, Mangala, Vatsala, Gangadhar, Ganesh, Mélissa, Gwendoline, Mickaël, Vérane, Céline, Jocelyne, Cinthia, Syveline : réponses kirtan (2, 4, 5, 8), chœurs (3)

Enregistrement, mixage et mastering : Dimitri Dupire / Studio Double Boîte
Conception Graphique : Frédérique Gaudin / Dollop
Photos : Aurélie Baudet
Produit par Bhakti Om

license

all rights reserved

tags

about

Ganesh Nantes, France

Mon nom est Benoist Moisan, musicien depuis mon plus jeune âge, j’ai expérimenté plusieurs styles musicaux tout au long de mon parcours. En 2013, Je découvre la thérapie par les sons ce qui a changé ma vision de la musique. J'ai ensuite découvert les mantras puis les Bhajan et Kirtan, suite à ma rencontre avec Sri Tathata , Grand Sage de l’Inde du Sud,qui me donna le nom de Ganesh ... more

contact / help

Contact Ganesh

Streaming and
Download help

Report this album or account

If you like Ganesh, you may also like: